Original

विदितं चापि ते सर्वं यथावृत्तः स कौरवः ।पाण्डवश्च यथावृत्तः कुन्तीपुत्रो युधिष्ठिरः ॥ ४ ॥

Segmented

विदितम् च अपि ते सर्वम् यथा वृत्तः स कौरवः पाण्डवः च यथा वृत्तः कुन्ती-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कौरवः कौरव pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s