Original

कुलेन च विशिष्टोऽसि वयसा च श्रुतेन च ।प्रज्ञयानवमश्चासि शुक्रेणाङ्गिरसेन च ॥ ३ ॥

Segmented

कुलेन च विशिष्टो ऽसि वयसा च श्रुतेन च प्रज्ञया अनवमः च असि शुक्रेन आङ्गिरसेन च

Analysis

Word Lemma Parse
कुलेन कुल pos=n,g=n,c=3,n=s
pos=i
विशिष्टो विशिष् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
श्रुतेन श्रुत pos=n,g=n,c=3,n=s
pos=i
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
अनवमः अनवम pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
शुक्रेन शुक्र pos=n,g=m,c=3,n=s
आङ्गिरसेन आङ्गिरस pos=n,g=m,c=3,n=s
pos=i