Original

द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः ।स भवान्कृतबुद्धीनां प्रधान इति मे मतिः ॥ २ ॥

Segmented

द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः स भवान् कृतबुद्धीनाम् प्रधान इति मे मतिः

Analysis

Word Lemma Parse
द्विजेषु द्विज pos=n,g=m,c=7,n=p
वैद्याः वैद्य pos=n,g=m,c=1,n=p
श्रेयांसो श्रेयस् pos=a,g=m,c=1,n=p
वैद्येषु वैद्य pos=n,g=m,c=7,n=p
कृतबुद्धयः कृतबुद्धि pos=a,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कृतबुद्धीनाम् कृतबुद्धि pos=a,g=m,c=6,n=p
प्रधान प्रधान pos=a,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s