Original

न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् ।दूतकर्मणि युक्तश्च स्थविरश्च विशेषतः ॥ १६ ॥

Segmented

न च तेभ्यो भयम् ते ऽस्ति ब्राह्मणो हि असि वेद-विद् दूत-कर्मणि युक्तः च स्थविरः च विशेषतः

Analysis

Word Lemma Parse
pos=i
pos=i
तेभ्यो तद् pos=n,g=m,c=4,n=p
भयम् भय pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
वेद वेद pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
दूत दूत pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
स्थविरः स्थविर pos=a,g=m,c=1,n=s
pos=i
विशेषतः विशेषतः pos=i