Original

एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते ।संगत्या धृतराष्ट्रश्च कुर्याद्धर्म्यं वचस्तव ॥ १३ ॥

Segmented

एतत् प्रयोजनम् च अत्र प्राधान्येन उपलभ्यते संगत्या धृतराष्ट्रः च कुर्याद् धर्म्यम् वचः ते

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
प्राधान्येन प्राधान्य pos=n,g=n,c=3,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
संगत्या संगति pos=n,g=f,c=3,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s