Original

भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि ।न तथा ते करिष्यन्ति सेनाकर्म न संशयः ॥ १२ ॥

Segmented

भिद्यमानेषु च स्वेषु लम्बमाने च वै त्वयि न तथा ते करिष्यन्ति सेना-कर्म न संशयः

Analysis

Word Lemma Parse
भिद्यमानेषु भिद् pos=va,g=m,c=7,n=p,f=part
pos=i
स्वेषु स्व pos=a,g=m,c=7,n=p
लम्बमाने लम्ब् pos=va,g=m,c=7,n=s,f=part
pos=i
वै वै pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
करिष्यन्ति कृ pos=v,p=3,n=p,l=lrt
सेना सेना pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s