Original

अमात्येषु च भिन्नेषु योधेषु विमुखेषु च ।पुनरेकाग्रकरणं तेषां कर्म भविष्यति ॥ १० ॥

Segmented

अमात्येषु च भिन्नेषु योधेषु विमुखेषु च पुनः एकाग्र-करणम् तेषाम् कर्म भविष्यति

Analysis

Word Lemma Parse
अमात्येषु अमात्य pos=n,g=m,c=7,n=p
pos=i
भिन्नेषु भिद् pos=va,g=m,c=7,n=p,f=part
योधेषु योध pos=n,g=m,c=7,n=p
विमुखेषु विमुख pos=a,g=m,c=7,n=p
pos=i
पुनः पुनर् pos=i
एकाग्र एकाग्र pos=a,comp=y
करणम् करण pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
कर्म कर्मन् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt