Original

न त्वं करोषि कामेन कर्णः कारयिता तव ।दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ॥ ९ ॥

Segmented

न त्वम् करोषि कामेन कर्णः कारयिता तव दुःशासनः च पाप-आत्मा शकुनिः च अपि सौबलः

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
करोषि कृ pos=v,p=2,n=s,l=lat
कामेन काम pos=n,g=m,c=3,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कारयिता कारयितृ pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s