Original

न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति ।सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ॥ ७ ॥

Segmented

न सोमदत्तो न शल्यो न कृपो युद्धम् इच्छति सत्यव्रतः पुरुमित्रो जयो भूरिश्रवस् तथा

Analysis

Word Lemma Parse
pos=i
सोमदत्तो सोमदत्त pos=n,g=m,c=1,n=s
pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
pos=i
कृपो कृप pos=n,g=m,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
सत्यव्रतः सत्यव्रत pos=n,g=m,c=1,n=s
पुरुमित्रो पुरुमित्र pos=n,g=m,c=1,n=s
जयो जय pos=n,g=m,c=1,n=s
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
तथा तथा pos=i