Original

एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् ।यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः ॥ ४ ॥

Segmented

एतत् हि कुरवः सर्वे मन्यन्ते धर्म-संहितम् यत् त्वम् प्रशान्तिम् इच्छेथाः पाण्डु-पुत्रैः महात्मभिः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
हि हि pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
यत् यत् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रशान्तिम् प्रशान्ति pos=n,g=f,c=2,n=s
इच्छेथाः इष् pos=v,p=2,n=s,l=vidhilin
पाण्डु पाण्डु pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p