Original

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् ।प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम ॥ ३ ॥

Segmented

अलम् अर्धम् पृथिव्याः ते सह अमात्यस्य जीवितुम् प्रयच्छ पाण्डु-पुत्राणाम् यथोचितम् अरिंदम

Analysis

Word Lemma Parse
अलम् अलम् pos=i
अर्धम् अर्ध pos=n,g=n,c=1,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
सह सह pos=i
अमात्यस्य अमात्य pos=n,g=m,c=6,n=s
जीवितुम् जीव् pos=vi
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s