Original

वैशंपायन उवाच ।एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन् ।अनुभाष्य महाराज पुनः पप्रच्छ संजयम् ॥ २९ ॥

Segmented

वैशंपायन उवाच एतावद् उक्त्वा राजा तु स सर्वान् पृथिवीपतीन् अनुभाष्य महा-राज पुनः पप्रच्छ संजयम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतावद् एतावत् pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पृथिवीपतीन् पृथिवीपति pos=n,g=m,c=2,n=p
अनुभाष्य अनुभाष् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
संजयम् संजय pos=n,g=m,c=2,n=s