Original

यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् ।विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् ॥ २४ ॥

Segmented

यदा द्रक्ष्यसि भीमेन कुञ्जरान् विनिपातितान् विशीर्ण-दन्तान् गिरि-आभान् भिन्न-कुम्भान् स शोणितान्

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
भीमेन भीम pos=n,g=m,c=3,n=s
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
विनिपातितान् विनिपातय् pos=va,g=m,c=2,n=p,f=part
विशीर्ण विशृ pos=va,comp=y,f=part
दन्तान् दन्त pos=n,g=m,c=2,n=p
गिरि गिरि pos=n,comp=y
आभान् आभ pos=a,g=m,c=2,n=p
भिन्न भिद् pos=va,comp=y,f=part
कुम्भान् कुम्भ pos=n,g=m,c=2,n=p
pos=i
शोणितान् शोणित pos=n,g=m,c=2,n=p