Original

सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति ।तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ॥ २३ ॥

Segmented

सेना-मुखे प्रयुद्धानाम् भीमसेनो भविष्यति तम् सर्वे संश्रयिष्यन्ति प्राकारम् अकुतोभयम्

Analysis

Word Lemma Parse
सेना सेना pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
प्रयुद्धानाम् प्रयुध् pos=va,g=m,c=6,n=p,f=part
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
संश्रयिष्यन्ति संश्रि pos=v,p=3,n=p,l=lrt
प्राकारम् प्राकार pos=n,g=m,c=2,n=s
अकुतोभयम् अकुतोभय pos=a,g=m,c=2,n=s