Original

संपूर्णं पूरयन्भूयो बलं पार्थस्य माधवः ।शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ २२ ॥

Segmented

सम्पूर्णम् पूरयन् भूयो बलम् पार्थस्य माधवः शैनेयः समरे स्थाता बीज-वत् प्रवपञ् शरान्

Analysis

Word Lemma Parse
सम्पूर्णम् सम्पृ pos=va,g=n,c=2,n=s,f=part
पूरयन् पूरय् pos=va,g=m,c=1,n=s,f=part
भूयो भूयस् pos=i
बलम् बल pos=n,g=n,c=2,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
माधवः माधव pos=n,g=m,c=1,n=s
शैनेयः शैनेय pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
स्थाता स्था pos=v,p=3,n=s,l=lrt
बीज बीज pos=n,comp=y
वत् वत् pos=i
प्रवपञ् प्रवप् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p