Original

रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः ।वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ॥ २० ॥

Segmented

रुरूणाम् इव यूथेषु व्याघ्राः प्रहरताम् वराः वरान् वरान् हनिष्यन्ति समेता युधि पाण्डवाः

Analysis

Word Lemma Parse
रुरूणाम् रुरु pos=n,g=m,c=6,n=p
इव इव pos=i
यूथेषु यूथ pos=n,g=m,c=7,n=p
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वराः वर pos=a,g=m,c=1,n=p
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
हनिष्यन्ति हन् pos=v,p=3,n=p,l=lrt
समेता समे pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p