Original

धृतराष्ट्र उवाच ।सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया ।ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ॥ १९ ॥

Segmented

धृतराष्ट्र उवाच सर्वान् वः तात शोचामि त्यक्तो दुर्योधनो मया ये मन्दम् अनुयास्यध्वम् यान्तम् वैवस्वत-क्षयम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वान् सर्व pos=n,g=m,c=2,n=p
वः त्वद् pos=n,g=,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
शोचामि शुच् pos=v,p=1,n=s,l=lat
त्यक्तो त्यज् pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
मन्दम् मन्द pos=a,g=n,c=2,n=s
अनुयास्यध्वम् अनुया pos=v,p=2,n=p,l=lrn
यान्तम् या pos=va,g=m,c=2,n=s,f=part
वैवस्वत वैवस्वत pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s