Original

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष ।तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ १८ ॥

Segmented

यावत् हि सूच्याः तीक्ष्णायाः विध्येद् अग्रेण मारिष तावद् अपि अपरित्याज्यम् भूमेः नः पाण्डवान् प्रति

Analysis

Word Lemma Parse
यावत् यावत् pos=i
हि हि pos=i
सूच्याः सूचि pos=n,g=f,c=6,n=s
तीक्ष्णायाः तीक्ष्ण pos=a,g=f,c=6,n=s
विध्येद् व्यध् pos=v,p=3,n=s,l=vidhilin
अग्रेण अग्र pos=n,g=n,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
तावद् तावत् pos=i
अपि अपि pos=i
अपरित्याज्यम् अपरित्याज्य pos=a,g=n,c=1,n=s
भूमेः भूमि pos=n,g=f,c=6,n=s
नः मद् pos=n,g=,c=6,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i