Original

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे ।एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ॥ १५ ॥

Segmented

अहम् च तात कर्णः च भ्राता दुःशासनः च मे एते वयम् हनिष्यामः पाण्डवान् समरे त्रयः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
हनिष्यामः हन् pos=v,p=1,n=p,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
त्रयः त्रि pos=n,g=m,c=1,n=p