Original

अहं च तात कर्णश्च रणयज्ञं वितत्य वै ।युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ॥ १२ ॥

Segmented

अहम् च तात कर्णः च रण-यज्ञम् वितत्य वै युधिष्ठिरम् पशुम् कृत्वा दीक्षितौ भरत-ऋषभ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
तात तात pos=n,g=m,c=8,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
रण रण pos=n,comp=y
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
वितत्य वितन् pos=vi
वै वै pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पशुम् पशु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
दीक्षितौ दीक्ष् pos=va,g=m,c=1,n=d,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s