Original

दुर्योधन उवाच ।नाहं भवति न द्रोणे नाश्वत्थाम्नि न संजये ।न विकर्णे न काम्बोजे न कृपे न च बाह्लिके ॥ १० ॥

Segmented

दुर्योधन उवाच न अहम् भवति न द्रोणे न अश्वत्थामनि न संजये न विकर्णे न काम्बोजे न कृपे न च बाह्लिके

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भवति भवत् pos=a,g=m,c=7,n=s
pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
अश्वत्थामनि अश्वत्थामन् pos=n,g=m,c=7,n=s
pos=i
संजये संजय pos=n,g=m,c=7,n=s
pos=i
विकर्णे विकर्ण pos=n,g=m,c=7,n=s
pos=i
काम्बोजे काम्बोज pos=n,g=m,c=7,n=s
pos=i
कृपे कृप pos=n,g=m,c=7,n=s
pos=i
pos=i
बाह्लिके बाह्लिक pos=n,g=m,c=7,n=s