Original

धृतराष्ट्र उवाच ।क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः ।तेन संयुगमेष्यन्ति मन्दा विलपतो मम ॥ १ ॥

Segmented

धृतराष्ट्र उवाच क्षत्र-तेजाः ब्रह्मचारी कौमाराद् अपि पाण्डवः तेन संयुगम् एष्यन्ति मन्दा विलपतो मम

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षत्र क्षत्र pos=n,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
कौमाराद् कौमार pos=n,g=n,c=5,n=s
अपि अपि pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
संयुगम् संयुग pos=n,g=n,c=2,n=s
एष्यन्ति pos=v,p=3,n=p,l=lrt
मन्दा मन्द pos=a,g=m,c=1,n=p
विलपतो विलप् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s