Original

बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता ।मयेदं कृतमित्येव मन्यसे राजसत्तम ॥ ८ ॥

Segmented

बाहु-वीर्य-अर्जिता भूमिः ते पार्थैः निवेदिता मया इदम् कृतम् इति एव मन्यसे राज-सत्तम

Analysis

Word Lemma Parse
बाहु बाहु pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
अर्जिता अर्जय् pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पार्थैः पार्थ pos=n,g=m,c=3,n=p
निवेदिता निवेदय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s