Original

इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् ।द्यूतकाले महाराज स्मयसे स्म कुमारवत् ॥ ५ ॥

Segmented

इदम् जितम् इदम् लब्धम् इति श्रुत्वा पराजितान् द्यूत-काले महा-राज स्मयसे स्म कुमार-वत्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
जितम् जि pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
श्रुत्वा श्रु pos=vi
पराजितान् पराजि pos=va,g=m,c=2,n=p,f=part
द्यूत द्यूत pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्मयसे स्मि pos=v,p=2,n=s,l=lat
स्म स्म pos=i
कुमार कुमार pos=n,comp=y
वत् वत् pos=i