Original

पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् ।आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥ ४ ॥

Segmented

पिता श्रेष्ठः सुहृद् यः च सम्यक् प्रणिधा-आत्मवान् आस्थेयम् हि हितम् तेन न द्रोग्धा गुरुः उच्यते

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
सम्यक् सम्यक् pos=i
प्रणिधा प्रणिधा pos=va,comp=y,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
आस्थेयम् आस्था pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
हितम् हित pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
द्रोग्धा द्रोग्धृ pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat