Original

इदं तु नाभिजानामि तव धीरस्य नित्यशः ।यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः ॥ २ ॥

Segmented

इदम् तु न अभिजानामि तव धीरस्य नित्यशः यत् पुत्र-वशम् आगच्छेः सत्त्व-ज्ञः सव्यसाचिनः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
तु तु pos=i
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
धीरस्य धीर pos=a,g=m,c=6,n=s
नित्यशः नित्यशस् pos=i
यत् यत् pos=i
पुत्र पुत्र pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आगच्छेः आगम् pos=v,p=2,n=s,l=vidhilin
सत्त्व सत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सव्यसाचिनः सव्यसाचिन् pos=n,g=m,c=6,n=s