Original

द्यूतकाले मया चोक्तं विदुरेण च धीमता ।यदिदं ते विलपितं पाण्डवान्प्रति भारत ।अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् ॥ १९ ॥

Segmented

द्यूत-काले मया च उक्तम् विदुरेण च धीमता यद् इदम् ते विलपितम् पाण्डवान् प्रति भारत अनीशेन इव राज-इन्द्र सर्वम् एतत् निरर्थकम्

Analysis

Word Lemma Parse
द्यूत द्यूत pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विलपितम् विलपित pos=n,g=n,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s
अनीशेन अनीश pos=a,g=m,c=3,n=s
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
निरर्थकम् निरर्थक pos=a,g=n,c=1,n=s