Original

अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा ।सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः ।तव पुत्रो महाराज नात्र शोचितुमर्हसि ॥ १८ ॥

Segmented

अनर्हान् एव तु वधे धर्म-युक्तान् विकर्मणा सर्व-उपायैः नियन्तव्यः स अनुगः पाप-पूरुषः तव पुत्रो महा-राज न अत्र शोचितुम् अर्हसि

Analysis

Word Lemma Parse
अनर्हान् अनर्ह pos=a,g=m,c=2,n=p
एव एव pos=i
तु तु pos=i
वधे वध pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
विकर्मणा विकर्मन् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
नियन्तव्यः नियम् pos=va,g=m,c=1,n=s,f=krtya
pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
पाप पाप pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
pos=i
अत्र अत्र pos=i
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat