Original

मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः ।शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ।पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ॥ १७ ॥

Segmented

मत्स्याः त्वा अद्य न अर्चन्ति पाञ्चालाः च स केकयाः शाल्वेयाः शूरसेनाः च सर्वे त्वाम् अवजानते पार्थम् हि एते गताः सर्वे वीर्य-ज्ञाः तस्य धीमतः

Analysis

Word Lemma Parse
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
pos=i
अर्चन्ति अर्च् pos=v,p=3,n=p,l=lat
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
pos=i
केकयाः केकय pos=n,g=m,c=1,n=p
शाल्वेयाः शाल्वेय pos=n,g=m,c=1,n=p
शूरसेनाः शूरसेन pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
अवजानते अवज्ञा pos=v,p=3,n=p,l=lat
पार्थम् पार्थ pos=n,g=m,c=2,n=s
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
वीर्य वीर्य pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s