Original

तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् ।दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥ १५ ॥

Segmented

तथा भीम-हत-प्रायाम् मज्जन्तीम् तव वाहिनीम् दुर्योधन-मुखाः दृष्ट्वा क्षयम् यास्यन्ति कौरवाः

Analysis

Word Lemma Parse
तथा तथा pos=i
भीम भीम pos=n,comp=y
हत हन् pos=va,comp=y,f=part
प्रायाम् प्राय pos=n,g=f,c=2,n=s
मज्जन्तीम् मज्ज् pos=va,g=f,c=2,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
क्षयम् क्षय pos=n,g=m,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
कौरवाः कौरव pos=n,g=m,c=1,n=p