Original

वानरो रोचमानश्च केतुः केतुमतां वरः ।एवमेतानि सरथो वहञ्श्वेतहयो रणे ।क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ॥ १३ ॥

Segmented

वानरो रोचमानः च केतुः केतुमताम् वरः एवम् एतानि स रथः वहञ् श्वेतहयो रणे क्षपयिष्यति नो राजन् कालचक्रम् इव उद्यतम्

Analysis

Word Lemma Parse
वानरो वानर pos=n,g=m,c=1,n=s
रोचमानः रोचमान pos=n,g=m,c=1,n=s
pos=i
केतुः केतु pos=n,g=m,c=1,n=s
केतुमताम् केतुमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
एवम् एवम् pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
pos=i
रथः रथ pos=n,g=m,c=1,n=s
वहञ् वह् pos=va,g=m,c=1,n=s,f=part
श्वेतहयो श्वेतहय pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्षपयिष्यति क्षपय् pos=v,p=3,n=s,l=lrt
नो मद् pos=n,g=,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=1,n=s
इव इव pos=i
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part