Original

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् ।पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः ॥ १० ॥

Segmented

कुमार-वत् च स्मयसे द्यूते विनिकृतेषु यत् पाण्डवेषु वनम् राजन् प्रव्रजत्सु पुनः पुनः

Analysis

Word Lemma Parse
कुमार कुमार pos=n,comp=y
वत् वत् pos=i
pos=i
स्मयसे स्मि pos=v,p=2,n=s,l=lat
द्यूते द्यूत pos=n,g=n,c=7,n=s
विनिकृतेषु विनिकृ pos=va,g=m,c=7,n=p,f=part
यत् यत् pos=i
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
वनम् वन pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रव्रजत्सु प्रव्रज् pos=va,g=m,c=7,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i