Original

यथा रुरूणां यूथेषु सिंहो जातबलश्चरेत् ।मामकेषु तथा भीमो बलेषु विचरिष्यति ॥ ९ ॥

Segmented

यथा रुरूणाम् यूथेषु सिंहो जात-बलः चरेत् मामकेषु तथा भीमो बलेषु विचरिष्यति

Analysis

Word Lemma Parse
यथा यथा pos=i
रुरूणाम् रुरु pos=n,g=m,c=6,n=p
यूथेषु यूथ pos=n,g=m,c=7,n=p
सिंहो सिंह pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
मामकेषु मामक pos=a,g=n,c=7,n=p
तथा तथा pos=i
भीमो भीम pos=n,g=m,c=1,n=s
बलेषु बल pos=n,g=n,c=7,n=p
विचरिष्यति विचर् pos=v,p=3,n=s,l=lrt