Original

यथा निदाघे ज्वलनः समिद्धो दहेत्कक्षं वायुना चोद्यमानः ।गदाहस्तः पाण्डवस्तद्वदेव हन्ता मदीयान्सहितोऽर्जुनेन ॥ ६१ ॥

Segmented

यथा निदाघे ज्वलनः समिद्धो दहेत् कक्षम् वायुना चोद्यमानः गदा-हस्तः पाण्डवः तद्वत् एव हन्ता मदीयान् सहितो ऽर्जुनेन

Analysis

Word Lemma Parse
यथा यथा pos=i
निदाघे निदाघ pos=n,g=m,c=7,n=s
ज्वलनः ज्वलन pos=n,g=m,c=1,n=s
समिद्धो समिन्ध् pos=va,g=m,c=1,n=s,f=part
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
कक्षम् कक्ष pos=n,g=m,c=2,n=s
वायुना वायु pos=n,g=m,c=3,n=s
चोद्यमानः चोदय् pos=va,g=m,c=1,n=s,f=part
गदा गदा pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तद्वत् तद्वत् pos=i
एव एव pos=i
हन्ता हन् pos=v,p=3,n=s,l=lrt
मदीयान् मदीय pos=a,g=m,c=2,n=p
सहितो सहित pos=a,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s