Original

अवशोऽहं पुरा तात पुत्राणां निहते शते ।श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥ ६० ॥

Segmented

अवशो ऽहम् पुरा तात पुत्राणाम् निहते शते श्रोष्यामि निनदम् स्त्रीणाम् कथम् माम् मरणम् स्पृशेत्

Analysis

Word Lemma Parse
अवशो अवश pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
तात तात pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
निहते निहन् pos=va,g=n,c=7,n=s,f=part
शते शत pos=n,g=n,c=7,n=s
श्रोष्यामि श्रु pos=v,p=1,n=s,l=lrt
निनदम् निनद pos=n,g=m,c=2,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
कथम् कथम् pos=i
माम् मद् pos=n,g=,c=2,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin