Original

किं नु कार्यं कथं कुर्यां क्व नु गच्छामि संजय ।एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥ ५९ ॥

Segmented

किम् नु कार्यम् कथम् कुर्याम् क्व नु गच्छामि संजय एते नश्यन्ति कुरवो मन्दाः काल-वशम् गताः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कथम् कथम् pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
क्व क्व pos=i
नु नु pos=i
गच्छामि गम् pos=v,p=1,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
एते एतद् pos=n,g=m,c=1,n=p
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
कुरवो कुरु pos=n,g=m,c=1,n=p
मन्दाः मन्द pos=a,g=m,c=1,n=p
काल काल pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part