Original

मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः ।चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥ ५८ ॥

Segmented

मन्ये पर्याय-धर्मः ऽयम् कालस्य अत्यन्त-गामिनः चक्रे प्रधिः इव आसक्तः न अस्य शक्यम् पलायितुम्

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
पर्याय पर्याय pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कालस्य काल pos=n,g=m,c=6,n=s
अत्यन्त अत्यन्त pos=a,comp=y
गामिनः गामिन् pos=a,g=m,c=6,n=s
चक्रे चक्र pos=n,g=n,c=7,n=s
प्रधिः प्रधि pos=n,g=m,c=1,n=s
इव इव pos=i
आसक्तः आसञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
पलायितुम् पलाय् pos=vi