Original

संशये तु महत्यस्मिन्किं नु मे क्षममुत्तमम् ।विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् ॥ ५६ ॥

Segmented

संशये तु महति अस्मिन् किम् नु मे क्षमम् उत्तमम् विनाशम् हि एव पश्यामि कुरूणाम् अनुचिन्तयन्

Analysis

Word Lemma Parse
संशये संशय pos=n,g=m,c=7,n=s
तु तु pos=i
महति महत् pos=a,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
हि हि pos=i
एव एव pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part