Original

किं पुनर्योऽहमासक्तस्तत्र तत्र सहस्रधा ।पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥ ५५ ॥

Segmented

किम् पुनः यो ऽहम् आसक्तः तत्र तत्र सहस्रधा पुत्रेषु राज्य-दारेषु पौत्रेषु अपि च बन्धुषु

Analysis

Word Lemma Parse
किम् किम् pos=i
पुनः पुनर् pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
आसक्तः आसञ्ज् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
सहस्रधा सहस्रधा pos=i
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
राज्य राज्य pos=n,comp=y
दारेषु दार pos=n,g=m,c=7,n=p
पौत्रेषु पौत्र pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
बन्धुषु बन्धु pos=n,g=m,c=7,n=p