Original

ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसंग्रहान् ।सुखे भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥ ५४ ॥

Segmented

ऋषयो हि अपि निर्मुक्ताः पश्यन्तो लोक-संग्रहान् सुखे भवन्ति सुखिनः तथा दुःखेन दुःखिताः

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
हि हि pos=i
अपि अपि pos=i
निर्मुक्ताः निर्मुच् pos=va,g=m,c=1,n=p,f=part
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
संग्रहान् संग्रह pos=n,g=m,c=2,n=p
सुखे सुख pos=n,g=n,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
सुखिनः सुखिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
दुःखिताः दुःखित pos=a,g=m,c=1,n=p