Original

स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवान् ।विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ॥ ५२ ॥

Segmented

स वै शोचामि सर्वान् वै ये युयुत्सन्ति पाण्डवान् विक्रुष्टम् विदुरेण आदौ तद् एतद् भयम् आगतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
सर्वान् सर्व pos=n,g=m,c=2,n=p
वै वै pos=i
ये यद् pos=n,g=m,c=1,n=p
युयुत्सन्ति युयुत्स् pos=v,p=3,n=p,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
विक्रुष्टम् विक्रुश् pos=va,g=n,c=1,n=s,f=part
विदुरेण विदुर pos=n,g=m,c=3,n=s
आदौ आदौ pos=i
तद् तद् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part