Original

आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः ।निधनं ब्राह्मणस्याजौ वरमेवाहुरुत्तमम् ॥ ५१ ॥

Segmented

आददानस्य शस्त्रम् हि क्षत्र-धर्मम् परीप्सतः निधनम् ब्राह्मणस्य आजौ वरम् एव आहुः उत्तमम्

Analysis

Word Lemma Parse
आददानस्य आदा pos=va,g=m,c=6,n=s,f=part
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
हि हि pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
परीप्सतः परीप्स् pos=va,g=m,c=6,n=s,f=part
निधनम् निधन pos=n,g=n,c=2,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
वरम् वर pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
उत्तमम् उत्तम pos=a,g=m,c=2,n=s