Original

अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः ।अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥ ५ ॥

Segmented

अमर्षणः च कौन्तेयो दृढ-वैरः च पाण्डवः अनर्मन्-हासी स उन्मादः तिर्यक्-प्रेक्षी महा-स्वनः

Analysis

Word Lemma Parse
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
वैरः वैर pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
अनर्मन् अनर्मन् pos=n,comp=y
हासी हासिन् pos=a,g=m,c=1,n=s
pos=i
उन्मादः उन्माद pos=n,g=m,c=1,n=s
तिर्यक् तिर्यञ्च् pos=a,comp=y
प्रेक्षी प्रेक्षिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s