Original

यथैषां मामकास्तात तथैषां पाण्डवा अपि ।पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥ ४९ ॥

Segmented

यथा एषाम् मामकाः तात तथा एषाम् पाण्डवा अपि पौत्रा भीष्मस्य शिष्याः च द्रोणस्य च कृपस्य च

Analysis

Word Lemma Parse
यथा यथा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
मामकाः मामक pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
तथा तथा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
अपि अपि pos=i
पौत्रा पौत्र pos=n,g=m,c=1,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
शिष्याः शिष्य pos=n,g=m,c=1,n=p
pos=i
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
कृपस्य कृप pos=n,g=m,c=6,n=s
pos=i