Original

बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः ।पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥ ४७ ॥

Segmented

बलीयः सर्वतो दिष्टम् पुरुषस्य विशेषतः पश्यन्न् अपि जयम् तेषाम् न नियच्छामि यत् सुतान्

Analysis

Word Lemma Parse
बलीयः बलीयस् pos=a,g=n,c=1,n=s
सर्वतो सर्वतस् pos=i
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
विशेषतः विशेषतः pos=i
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
जयम् जय pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
नियच्छामि नियम् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
सुतान् सुत pos=n,g=m,c=2,n=p