Original

आर्यव्रतं तु जानन्तः संगरान्न बिभित्सवः ।सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥ ४६ ॥

Segmented

आर्य-व्रतम् तु जानन्तः संगरान् न बिभित्सवः सेना-मुखेषु स्थास्यन्ति मामकानाम् नर-ऋषभाः

Analysis

Word Lemma Parse
आर्य आर्य pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=2,n=s
तु तु pos=i
जानन्तः ज्ञा pos=va,g=m,c=1,n=p,f=part
संगरान् संगर pos=n,g=m,c=2,n=p
pos=i
बिभित्सवः बिभित्सु pos=a,g=m,c=1,n=p
सेना सेना pos=n,comp=y
मुखेषु मुख pos=n,g=n,c=7,n=p
स्थास्यन्ति स्था pos=v,p=3,n=p,l=lrt
मामकानाम् मामक pos=a,g=m,c=6,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p