Original

भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा ।जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ॥ ४५ ॥

Segmented

भीष्मो द्रोणः च विप्रो ऽयम् कृपः शारद्वतः तथा जानन्ति एते यथा एव अहम् वीर्य-ज्ञः तस्य धीमतः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तथा तथा pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
यथा यथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
वीर्य वीर्य pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s