Original

अगदस्याप्यधनुषो विरथस्य विवर्मणः ।बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥ ४४ ॥

Segmented

विरथस्य विवर्मणः बाहुभ्याम् युध्यमानस्य कः तिष्ठेत् अग्रतः पुमान्

Analysis

Word Lemma Parse
विरथस्य विरथ pos=a,g=m,c=6,n=s
विवर्मणः विवर्मन् pos=a,g=m,c=6,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
युध्यमानस्य युध् pos=va,g=m,c=6,n=s,f=part
कः pos=n,g=m,c=1,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
अग्रतः अग्रतस् pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s