Original

अविषह्यमनावार्यं तीव्रवेगपराक्रमम् ।पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥ ४३ ॥

Segmented

अविषह्यम् अनावार्यम् तीव्र-वेग-पराक्रमम् पश्यामि इव अति ताम्र-अक्षम् आपतन्तम् वृकोदरम्

Analysis

Word Lemma Parse
अविषह्यम् अविषह्य pos=a,g=m,c=2,n=s
अनावार्यम् अनावार्य pos=a,g=m,c=2,n=s
तीव्र तीव्र pos=a,comp=y
वेग वेग pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
इव इव pos=i
अति अति pos=i
ताम्र ताम्र pos=a,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s