Original

दीर्घकालेन संसिक्तं विषमाशीविषो यथा ।स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय ॥ ४१ ॥

Segmented

दीर्घ-कालेन संसिक्तम् विषम् आशीविषो यथा स मोक्ष्यति रणे तेजः पुत्रेषु मम संजय

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
कालेन काल pos=n,g=m,c=3,n=s
संसिक्तम् संसिच् pos=va,g=n,c=2,n=s,f=part
विषम् विष pos=n,g=n,c=2,n=s
आशीविषो आशीविष pos=n,g=m,c=1,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
मोक्ष्यति मुच् pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
पुत्रेषु पुत्र pos=n,g=m,c=7,n=p
मम मद् pos=n,g=,c=6,n=s
संजय संजय pos=n,g=m,c=8,n=s